Declension table of ?dyutilā

Deva

FeminineSingularDualPlural
Nominativedyutilā dyutile dyutilāḥ
Vocativedyutile dyutile dyutilāḥ
Accusativedyutilām dyutile dyutilāḥ
Instrumentaldyutilayā dyutilābhyām dyutilābhiḥ
Dativedyutilāyai dyutilābhyām dyutilābhyaḥ
Ablativedyutilāyāḥ dyutilābhyām dyutilābhyaḥ
Genitivedyutilāyāḥ dyutilayoḥ dyutilānām
Locativedyutilāyām dyutilayoḥ dyutilāsu

Adverb -dyutilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria