Declension table of ?dyutikarī

Deva

FeminineSingularDualPlural
Nominativedyutikarī dyutikaryau dyutikaryaḥ
Vocativedyutikari dyutikaryau dyutikaryaḥ
Accusativedyutikarīm dyutikaryau dyutikarīḥ
Instrumentaldyutikaryā dyutikarībhyām dyutikarībhiḥ
Dativedyutikaryai dyutikarībhyām dyutikarībhyaḥ
Ablativedyutikaryāḥ dyutikarībhyām dyutikarībhyaḥ
Genitivedyutikaryāḥ dyutikaryoḥ dyutikarīṇām
Locativedyutikaryām dyutikaryoḥ dyutikarīṣu

Compound dyutikari - dyutikarī -

Adverb -dyutikari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria