Declension table of dyuti

Deva

MasculineSingularDualPlural
Nominativedyutiḥ dyutī dyutayaḥ
Vocativedyute dyutī dyutayaḥ
Accusativedyutim dyutī dyutīn
Instrumentaldyutinā dyutibhyām dyutibhiḥ
Dativedyutaye dyutibhyām dyutibhyaḥ
Ablativedyuteḥ dyutibhyām dyutibhyaḥ
Genitivedyuteḥ dyutyoḥ dyutīnām
Locativedyutau dyutyoḥ dyutiṣu

Compound dyuti -

Adverb -dyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria