Declension table of dyuti

Deva

FeminineSingularDualPlural
Nominativedyutiḥ dyutī dyutayaḥ
Vocativedyute dyutī dyutayaḥ
Accusativedyutim dyutī dyutīḥ
Instrumentaldyutyā dyutibhyām dyutibhiḥ
Dativedyutyai dyutaye dyutibhyām dyutibhyaḥ
Ablativedyutyāḥ dyuteḥ dyutibhyām dyutibhyaḥ
Genitivedyutyāḥ dyuteḥ dyutyoḥ dyutīnām
Locativedyutyām dyutau dyutyoḥ dyutiṣu

Compound dyuti -

Adverb -dyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria