Declension table of ?dyutaru

Deva

MasculineSingularDualPlural
Nominativedyutaruḥ dyutarū dyutaravaḥ
Vocativedyutaro dyutarū dyutaravaḥ
Accusativedyutarum dyutarū dyutarūn
Instrumentaldyutaruṇā dyutarubhyām dyutarubhiḥ
Dativedyutarave dyutarubhyām dyutarubhyaḥ
Ablativedyutaroḥ dyutarubhyām dyutarubhyaḥ
Genitivedyutaroḥ dyutarvoḥ dyutarūṇām
Locativedyutarau dyutarvoḥ dyutaruṣu

Compound dyutaru -

Adverb -dyutaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria