Declension table of ?dyutadyāmanā

Deva

FeminineSingularDualPlural
Nominativedyutadyāmanā dyutadyāmane dyutadyāmanāḥ
Vocativedyutadyāmane dyutadyāmane dyutadyāmanāḥ
Accusativedyutadyāmanām dyutadyāmane dyutadyāmanāḥ
Instrumentaldyutadyāmanayā dyutadyāmanābhyām dyutadyāmanābhiḥ
Dativedyutadyāmanāyai dyutadyāmanābhyām dyutadyāmanābhyaḥ
Ablativedyutadyāmanāyāḥ dyutadyāmanābhyām dyutadyāmanābhyaḥ
Genitivedyutadyāmanāyāḥ dyutadyāmanayoḥ dyutadyāmanānām
Locativedyutadyāmanāyām dyutadyāmanayoḥ dyutadyāmanāsu

Adverb -dyutadyāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria