Declension table of ?dyutadyāman

Deva

NeuterSingularDualPlural
Nominativedyutadyāma dyutadyāmnī dyutadyāmāni
Vocativedyutadyāman dyutadyāma dyutadyāmnī dyutadyāmāni
Accusativedyutadyāma dyutadyāmnī dyutadyāmāni
Instrumentaldyutadyāmnā dyutadyāmabhyām dyutadyāmabhiḥ
Dativedyutadyāmne dyutadyāmabhyām dyutadyāmabhyaḥ
Ablativedyutadyāmnaḥ dyutadyāmabhyām dyutadyāmabhyaḥ
Genitivedyutadyāmnaḥ dyutadyāmnoḥ dyutadyāmnām
Locativedyutadyāmni dyutadyāmani dyutadyāmnoḥ dyutadyāmasu

Compound dyutadyāma -

Adverb -dyutadyāma -dyutadyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria