Declension table of ?dyutāna

Deva

NeuterSingularDualPlural
Nominativedyutānam dyutāne dyutānāni
Vocativedyutāna dyutāne dyutānāni
Accusativedyutānam dyutāne dyutānāni
Instrumentaldyutānena dyutānābhyām dyutānaiḥ
Dativedyutānāya dyutānābhyām dyutānebhyaḥ
Ablativedyutānāt dyutānābhyām dyutānebhyaḥ
Genitivedyutānasya dyutānayoḥ dyutānānām
Locativedyutāne dyutānayoḥ dyutāneṣu

Compound dyutāna -

Adverb -dyutānam -dyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria