Declension table of ?dyutāna

Deva

MasculineSingularDualPlural
Nominativedyutānaḥ dyutānau dyutānāḥ
Vocativedyutāna dyutānau dyutānāḥ
Accusativedyutānam dyutānau dyutānān
Instrumentaldyutānena dyutānābhyām dyutānaiḥ dyutānebhiḥ
Dativedyutānāya dyutānābhyām dyutānebhyaḥ
Ablativedyutānāt dyutānābhyām dyutānebhyaḥ
Genitivedyutānasya dyutānayoḥ dyutānānām
Locativedyutāne dyutānayoḥ dyutāneṣu

Compound dyutāna -

Adverb -dyutānam -dyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria