Declension table of ?dyusambhava

Deva

MasculineSingularDualPlural
Nominativedyusambhavaḥ dyusambhavau dyusambhavāḥ
Vocativedyusambhava dyusambhavau dyusambhavāḥ
Accusativedyusambhavam dyusambhavau dyusambhavān
Instrumentaldyusambhavena dyusambhavābhyām dyusambhavaiḥ dyusambhavebhiḥ
Dativedyusambhavāya dyusambhavābhyām dyusambhavebhyaḥ
Ablativedyusambhavāt dyusambhavābhyām dyusambhavebhyaḥ
Genitivedyusambhavasya dyusambhavayoḥ dyusambhavānām
Locativedyusambhave dyusambhavayoḥ dyusambhaveṣu

Compound dyusambhava -

Adverb -dyusambhavam -dyusambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria