Declension table of ?dyurāśi

Deva

MasculineSingularDualPlural
Nominativedyurāśiḥ dyurāśī dyurāśayaḥ
Vocativedyurāśe dyurāśī dyurāśayaḥ
Accusativedyurāśim dyurāśī dyurāśīn
Instrumentaldyurāśinā dyurāśibhyām dyurāśibhiḥ
Dativedyurāśaye dyurāśibhyām dyurāśibhyaḥ
Ablativedyurāśeḥ dyurāśibhyām dyurāśibhyaḥ
Genitivedyurāśeḥ dyurāśyoḥ dyurāśīnām
Locativedyurāśau dyurāśyoḥ dyurāśiṣu

Compound dyurāśi -

Adverb -dyurāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria