Declension table of ?dyurātravṛtta

Deva

NeuterSingularDualPlural
Nominativedyurātravṛttam dyurātravṛtte dyurātravṛttāni
Vocativedyurātravṛtta dyurātravṛtte dyurātravṛttāni
Accusativedyurātravṛttam dyurātravṛtte dyurātravṛttāni
Instrumentaldyurātravṛttena dyurātravṛttābhyām dyurātravṛttaiḥ
Dativedyurātravṛttāya dyurātravṛttābhyām dyurātravṛttebhyaḥ
Ablativedyurātravṛttāt dyurātravṛttābhyām dyurātravṛttebhyaḥ
Genitivedyurātravṛttasya dyurātravṛttayoḥ dyurātravṛttānām
Locativedyurātravṛtte dyurātravṛttayoḥ dyurātravṛtteṣu

Compound dyurātravṛtta -

Adverb -dyurātravṛttam -dyurātravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria