Declension table of ?dyurātra

Deva

NeuterSingularDualPlural
Nominativedyurātram dyurātre dyurātrāṇi
Vocativedyurātra dyurātre dyurātrāṇi
Accusativedyurātram dyurātre dyurātrāṇi
Instrumentaldyurātreṇa dyurātrābhyām dyurātraiḥ
Dativedyurātrāya dyurātrābhyām dyurātrebhyaḥ
Ablativedyurātrāt dyurātrābhyām dyurātrebhyaḥ
Genitivedyurātrasya dyurātrayoḥ dyurātrāṇām
Locativedyurātre dyurātrayoḥ dyurātreṣu

Compound dyurātra -

Adverb -dyurātram -dyurātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria