Declension table of ?dyunivāsībhūya

Deva

NeuterSingularDualPlural
Nominativedyunivāsībhūyam dyunivāsībhūye dyunivāsībhūyāni
Vocativedyunivāsībhūya dyunivāsībhūye dyunivāsībhūyāni
Accusativedyunivāsībhūyam dyunivāsībhūye dyunivāsībhūyāni
Instrumentaldyunivāsībhūyena dyunivāsībhūyābhyām dyunivāsībhūyaiḥ
Dativedyunivāsībhūyāya dyunivāsībhūyābhyām dyunivāsībhūyebhyaḥ
Ablativedyunivāsībhūyāt dyunivāsībhūyābhyām dyunivāsībhūyebhyaḥ
Genitivedyunivāsībhūyasya dyunivāsībhūyayoḥ dyunivāsībhūyānām
Locativedyunivāsībhūye dyunivāsībhūyayoḥ dyunivāsībhūyeṣu

Compound dyunivāsībhūya -

Adverb -dyunivāsībhūyam -dyunivāsībhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria