Declension table of ?dyunivāsa

Deva

MasculineSingularDualPlural
Nominativedyunivāsaḥ dyunivāsau dyunivāsāḥ
Vocativedyunivāsa dyunivāsau dyunivāsāḥ
Accusativedyunivāsam dyunivāsau dyunivāsān
Instrumentaldyunivāsena dyunivāsābhyām dyunivāsaiḥ dyunivāsebhiḥ
Dativedyunivāsāya dyunivāsābhyām dyunivāsebhyaḥ
Ablativedyunivāsāt dyunivāsābhyām dyunivāsebhyaḥ
Genitivedyunivāsasya dyunivāsayoḥ dyunivāsānām
Locativedyunivāse dyunivāsayoḥ dyunivāseṣu

Compound dyunivāsa -

Adverb -dyunivāsam -dyunivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria