Declension table of ?dyumnavat

Deva

NeuterSingularDualPlural
Nominativedyumnavat dyumnavantī dyumnavatī dyumnavanti
Vocativedyumnavat dyumnavantī dyumnavatī dyumnavanti
Accusativedyumnavat dyumnavantī dyumnavatī dyumnavanti
Instrumentaldyumnavatā dyumnavadbhyām dyumnavadbhiḥ
Dativedyumnavate dyumnavadbhyām dyumnavadbhyaḥ
Ablativedyumnavataḥ dyumnavadbhyām dyumnavadbhyaḥ
Genitivedyumnavataḥ dyumnavatoḥ dyumnavatām
Locativedyumnavati dyumnavatoḥ dyumnavatsu

Adverb -dyumnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria