Declension table of ?dyumnavat

Deva

MasculineSingularDualPlural
Nominativedyumnavān dyumnavantau dyumnavantaḥ
Vocativedyumnavan dyumnavantau dyumnavantaḥ
Accusativedyumnavantam dyumnavantau dyumnavataḥ
Instrumentaldyumnavatā dyumnavadbhyām dyumnavadbhiḥ
Dativedyumnavate dyumnavadbhyām dyumnavadbhyaḥ
Ablativedyumnavataḥ dyumnavadbhyām dyumnavadbhyaḥ
Genitivedyumnavataḥ dyumnavatoḥ dyumnavatām
Locativedyumnavati dyumnavatoḥ dyumnavatsu

Compound dyumnavat -

Adverb -dyumnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria