Declension table of ?dyumnavardhanā

Deva

FeminineSingularDualPlural
Nominativedyumnavardhanā dyumnavardhane dyumnavardhanāḥ
Vocativedyumnavardhane dyumnavardhane dyumnavardhanāḥ
Accusativedyumnavardhanām dyumnavardhane dyumnavardhanāḥ
Instrumentaldyumnavardhanayā dyumnavardhanābhyām dyumnavardhanābhiḥ
Dativedyumnavardhanāyai dyumnavardhanābhyām dyumnavardhanābhyaḥ
Ablativedyumnavardhanāyāḥ dyumnavardhanābhyām dyumnavardhanābhyaḥ
Genitivedyumnavardhanāyāḥ dyumnavardhanayoḥ dyumnavardhanānām
Locativedyumnavardhanāyām dyumnavardhanayoḥ dyumnavardhanāsu

Adverb -dyumnavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria