Declension table of ?dyumnavardhana

Deva

NeuterSingularDualPlural
Nominativedyumnavardhanam dyumnavardhane dyumnavardhanāni
Vocativedyumnavardhana dyumnavardhane dyumnavardhanāni
Accusativedyumnavardhanam dyumnavardhane dyumnavardhanāni
Instrumentaldyumnavardhanena dyumnavardhanābhyām dyumnavardhanaiḥ
Dativedyumnavardhanāya dyumnavardhanābhyām dyumnavardhanebhyaḥ
Ablativedyumnavardhanāt dyumnavardhanābhyām dyumnavardhanebhyaḥ
Genitivedyumnavardhanasya dyumnavardhanayoḥ dyumnavardhanānām
Locativedyumnavardhane dyumnavardhanayoḥ dyumnavardhaneṣu

Compound dyumnavardhana -

Adverb -dyumnavardhanam -dyumnavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria