Declension table of ?dyumnāsahā

Deva

FeminineSingularDualPlural
Nominativedyumnāsahā dyumnāsahe dyumnāsahāḥ
Vocativedyumnāsahe dyumnāsahe dyumnāsahāḥ
Accusativedyumnāsahām dyumnāsahe dyumnāsahāḥ
Instrumentaldyumnāsahayā dyumnāsahābhyām dyumnāsahābhiḥ
Dativedyumnāsahāyai dyumnāsahābhyām dyumnāsahābhyaḥ
Ablativedyumnāsahāyāḥ dyumnāsahābhyām dyumnāsahābhyaḥ
Genitivedyumnāsahāyāḥ dyumnāsahayoḥ dyumnāsahānām
Locativedyumnāsahāyām dyumnāsahayoḥ dyumnāsahāsu

Adverb -dyumnāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria