Declension table of dyumna

Deva

NeuterSingularDualPlural
Nominativedyumnam dyumne dyumnāni
Vocativedyumna dyumne dyumnāni
Accusativedyumnam dyumne dyumnāni
Instrumentaldyumnena dyumnābhyām dyumnaiḥ
Dativedyumnāya dyumnābhyām dyumnebhyaḥ
Ablativedyumnāt dyumnābhyām dyumnebhyaḥ
Genitivedyumnasya dyumnayoḥ dyumnānām
Locativedyumne dyumnayoḥ dyumneṣu

Compound dyumna -

Adverb -dyumnam -dyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria