Declension table of ?dyumatā

Deva

FeminineSingularDualPlural
Nominativedyumatā dyumate dyumatāḥ
Vocativedyumate dyumate dyumatāḥ
Accusativedyumatām dyumate dyumatāḥ
Instrumentaldyumatayā dyumatābhyām dyumatābhiḥ
Dativedyumatāyai dyumatābhyām dyumatābhyaḥ
Ablativedyumatāyāḥ dyumatābhyām dyumatābhyaḥ
Genitivedyumatāyāḥ dyumatayoḥ dyumatānām
Locativedyumatāyām dyumatayoḥ dyumatāsu

Adverb -dyumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria