Declension table of ?dyumaryādavattva

Deva

NeuterSingularDualPlural
Nominativedyumaryādavattvam dyumaryādavattve dyumaryādavattvāni
Vocativedyumaryādavattva dyumaryādavattve dyumaryādavattvāni
Accusativedyumaryādavattvam dyumaryādavattve dyumaryādavattvāni
Instrumentaldyumaryādavattvena dyumaryādavattvābhyām dyumaryādavattvaiḥ
Dativedyumaryādavattvāya dyumaryādavattvābhyām dyumaryādavattvebhyaḥ
Ablativedyumaryādavattvāt dyumaryādavattvābhyām dyumaryādavattvebhyaḥ
Genitivedyumaryādavattvasya dyumaryādavattvayoḥ dyumaryādavattvānām
Locativedyumaryādavattve dyumaryādavattvayoḥ dyumaryādavattveṣu

Compound dyumaryādavattva -

Adverb -dyumaryādavattvam -dyumaryādavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria