Declension table of ?dyumaryāda

Deva

MasculineSingularDualPlural
Nominativedyumaryādaḥ dyumaryādau dyumaryādāḥ
Vocativedyumaryāda dyumaryādau dyumaryādāḥ
Accusativedyumaryādam dyumaryādau dyumaryādān
Instrumentaldyumaryādena dyumaryādābhyām dyumaryādaiḥ dyumaryādebhiḥ
Dativedyumaryādāya dyumaryādābhyām dyumaryādebhyaḥ
Ablativedyumaryādāt dyumaryādābhyām dyumaryādebhyaḥ
Genitivedyumaryādasya dyumaryādayoḥ dyumaryādānām
Locativedyumaryāde dyumaryādayoḥ dyumaryādeṣu

Compound dyumaryāda -

Adverb -dyumaryādam -dyumaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria