Declension table of ?dyumaithuna

Deva

NeuterSingularDualPlural
Nominativedyumaithunam dyumaithune dyumaithunāni
Vocativedyumaithuna dyumaithune dyumaithunāni
Accusativedyumaithunam dyumaithune dyumaithunāni
Instrumentaldyumaithunena dyumaithunābhyām dyumaithunaiḥ
Dativedyumaithunāya dyumaithunābhyām dyumaithunebhyaḥ
Ablativedyumaithunāt dyumaithunābhyām dyumaithunebhyaḥ
Genitivedyumaithunasya dyumaithunayoḥ dyumaithunānām
Locativedyumaithune dyumaithunayoḥ dyumaithuneṣu

Compound dyumaithuna -

Adverb -dyumaithunam -dyumaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria