Declension table of ?dyumaṇi

Deva

MasculineSingularDualPlural
Nominativedyumaṇiḥ dyumaṇī dyumaṇayaḥ
Vocativedyumaṇe dyumaṇī dyumaṇayaḥ
Accusativedyumaṇim dyumaṇī dyumaṇīn
Instrumentaldyumaṇinā dyumaṇibhyām dyumaṇibhiḥ
Dativedyumaṇaye dyumaṇibhyām dyumaṇibhyaḥ
Ablativedyumaṇeḥ dyumaṇibhyām dyumaṇibhyaḥ
Genitivedyumaṇeḥ dyumaṇyoḥ dyumaṇīnām
Locativedyumaṇau dyumaṇyoḥ dyumaṇiṣu

Compound dyumaṇi -

Adverb -dyumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria