Declension table of ?dyukṣavacas

Deva

NeuterSingularDualPlural
Nominativedyukṣavacaḥ dyukṣavacasī dyukṣavacāṃsi
Vocativedyukṣavacaḥ dyukṣavacasī dyukṣavacāṃsi
Accusativedyukṣavacaḥ dyukṣavacasī dyukṣavacāṃsi
Instrumentaldyukṣavacasā dyukṣavacobhyām dyukṣavacobhiḥ
Dativedyukṣavacase dyukṣavacobhyām dyukṣavacobhyaḥ
Ablativedyukṣavacasaḥ dyukṣavacobhyām dyukṣavacobhyaḥ
Genitivedyukṣavacasaḥ dyukṣavacasoḥ dyukṣavacasām
Locativedyukṣavacasi dyukṣavacasoḥ dyukṣavacaḥsu

Compound dyukṣavacas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria