Declension table of ?dyujana

Deva

MasculineSingularDualPlural
Nominativedyujanaḥ dyujanau dyujanāḥ
Vocativedyujana dyujanau dyujanāḥ
Accusativedyujanam dyujanau dyujanān
Instrumentaldyujanena dyujanābhyām dyujanaiḥ dyujanebhiḥ
Dativedyujanāya dyujanābhyām dyujanebhyaḥ
Ablativedyujanāt dyujanābhyām dyujanebhyaḥ
Genitivedyujanasya dyujanayoḥ dyujanānām
Locativedyujane dyujanayoḥ dyujaneṣu

Compound dyujana -

Adverb -dyujanam -dyujanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria