Declension table of ?dyugaṇa

Deva

MasculineSingularDualPlural
Nominativedyugaṇaḥ dyugaṇau dyugaṇāḥ
Vocativedyugaṇa dyugaṇau dyugaṇāḥ
Accusativedyugaṇam dyugaṇau dyugaṇān
Instrumentaldyugaṇena dyugaṇābhyām dyugaṇaiḥ dyugaṇebhiḥ
Dativedyugaṇāya dyugaṇābhyām dyugaṇebhyaḥ
Ablativedyugaṇāt dyugaṇābhyām dyugaṇebhyaḥ
Genitivedyugaṇasya dyugaṇayoḥ dyugaṇānām
Locativedyugaṇe dyugaṇayoḥ dyugaṇeṣu

Compound dyugaṇa -

Adverb -dyugaṇam -dyugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria