Declension table of ?dyuga

Deva

MasculineSingularDualPlural
Nominativedyugaḥ dyugau dyugāḥ
Vocativedyuga dyugau dyugāḥ
Accusativedyugam dyugau dyugān
Instrumentaldyugena dyugābhyām dyugaiḥ dyugebhiḥ
Dativedyugāya dyugābhyām dyugebhyaḥ
Ablativedyugāt dyugābhyām dyugebhyaḥ
Genitivedyugasya dyugayoḥ dyugānām
Locativedyuge dyugayoḥ dyugeṣu

Compound dyuga -

Adverb -dyugam -dyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria