Declension table of ?dyudhāman

Deva

MasculineSingularDualPlural
Nominativedyudhāmā dyudhāmānau dyudhāmānaḥ
Vocativedyudhāman dyudhāmānau dyudhāmānaḥ
Accusativedyudhāmānam dyudhāmānau dyudhāmnaḥ
Instrumentaldyudhāmnā dyudhāmabhyām dyudhāmabhiḥ
Dativedyudhāmne dyudhāmabhyām dyudhāmabhyaḥ
Ablativedyudhāmnaḥ dyudhāmabhyām dyudhāmabhyaḥ
Genitivedyudhāmnaḥ dyudhāmnoḥ dyudhāmnām
Locativedyudhāmni dyudhāmani dyudhāmnoḥ dyudhāmasu

Compound dyudhāma -

Adverb -dyudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria