Declension table of ?dyudantin

Deva

MasculineSingularDualPlural
Nominativedyudantī dyudantinau dyudantinaḥ
Vocativedyudantin dyudantinau dyudantinaḥ
Accusativedyudantinam dyudantinau dyudantinaḥ
Instrumentaldyudantinā dyudantibhyām dyudantibhiḥ
Dativedyudantine dyudantibhyām dyudantibhyaḥ
Ablativedyudantinaḥ dyudantibhyām dyudantibhyaḥ
Genitivedyudantinaḥ dyudantinoḥ dyudantinām
Locativedyudantini dyudantinoḥ dyudantiṣu

Compound dyudanti -

Adverb -dyudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria