Declension table of ?dyucārin

Deva

MasculineSingularDualPlural
Nominativedyucārī dyucāriṇau dyucāriṇaḥ
Vocativedyucārin dyucāriṇau dyucāriṇaḥ
Accusativedyucāriṇam dyucāriṇau dyucāriṇaḥ
Instrumentaldyucāriṇā dyucāribhyām dyucāribhiḥ
Dativedyucāriṇe dyucāribhyām dyucāribhyaḥ
Ablativedyucāriṇaḥ dyucāribhyām dyucāribhyaḥ
Genitivedyucāriṇaḥ dyucāriṇoḥ dyucāriṇām
Locativedyucāriṇi dyucāriṇoḥ dyucāriṣu

Compound dyucāri -

Adverb -dyucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria