Declension table of ?dyubhaktā

Deva

FeminineSingularDualPlural
Nominativedyubhaktā dyubhakte dyubhaktāḥ
Vocativedyubhakte dyubhakte dyubhaktāḥ
Accusativedyubhaktām dyubhakte dyubhaktāḥ
Instrumentaldyubhaktayā dyubhaktābhyām dyubhaktābhiḥ
Dativedyubhaktāyai dyubhaktābhyām dyubhaktābhyaḥ
Ablativedyubhaktāyāḥ dyubhaktābhyām dyubhaktābhyaḥ
Genitivedyubhaktāyāḥ dyubhaktayoḥ dyubhaktānām
Locativedyubhaktāyām dyubhaktayoḥ dyubhaktāsu

Adverb -dyubhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria