Declension table of ?dyotitaprabhā

Deva

FeminineSingularDualPlural
Nominativedyotitaprabhā dyotitaprabhe dyotitaprabhāḥ
Vocativedyotitaprabhe dyotitaprabhe dyotitaprabhāḥ
Accusativedyotitaprabhām dyotitaprabhe dyotitaprabhāḥ
Instrumentaldyotitaprabhayā dyotitaprabhābhyām dyotitaprabhābhiḥ
Dativedyotitaprabhāyai dyotitaprabhābhyām dyotitaprabhābhyaḥ
Ablativedyotitaprabhāyāḥ dyotitaprabhābhyām dyotitaprabhābhyaḥ
Genitivedyotitaprabhāyāḥ dyotitaprabhayoḥ dyotitaprabhāṇām
Locativedyotitaprabhāyām dyotitaprabhayoḥ dyotitaprabhāsu

Adverb -dyotitaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria