Declension table of ?dyotis

Deva

NeuterSingularDualPlural
Nominativedyotiḥ dyotiṣī dyotīṃṣi
Vocativedyotiḥ dyotiṣī dyotīṃṣi
Accusativedyotiḥ dyotiṣī dyotīṃṣi
Instrumentaldyotiṣā dyotirbhyām dyotirbhiḥ
Dativedyotiṣe dyotirbhyām dyotirbhyaḥ
Ablativedyotiṣaḥ dyotirbhyām dyotirbhyaḥ
Genitivedyotiṣaḥ dyotiṣoḥ dyotiṣām
Locativedyotiṣi dyotiṣoḥ dyotiḥṣu

Compound dyotis -

Adverb -dyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria