Declension table of ?dyotiriṅgaṇa

Deva

MasculineSingularDualPlural
Nominativedyotiriṅgaṇaḥ dyotiriṅgaṇau dyotiriṅgaṇāḥ
Vocativedyotiriṅgaṇa dyotiriṅgaṇau dyotiriṅgaṇāḥ
Accusativedyotiriṅgaṇam dyotiriṅgaṇau dyotiriṅgaṇān
Instrumentaldyotiriṅgaṇena dyotiriṅgaṇābhyām dyotiriṅgaṇaiḥ dyotiriṅgaṇebhiḥ
Dativedyotiriṅgaṇāya dyotiriṅgaṇābhyām dyotiriṅgaṇebhyaḥ
Ablativedyotiriṅgaṇāt dyotiriṅgaṇābhyām dyotiriṅgaṇebhyaḥ
Genitivedyotiriṅgaṇasya dyotiriṅgaṇayoḥ dyotiriṅgaṇānām
Locativedyotiriṅgaṇe dyotiriṅgaṇayoḥ dyotiriṅgaṇeṣu

Compound dyotiriṅgaṇa -

Adverb -dyotiriṅgaṇam -dyotiriṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria