Declension table of dyotana

Deva

MasculineSingularDualPlural
Nominativedyotanaḥ dyotanau dyotanāḥ
Vocativedyotana dyotanau dyotanāḥ
Accusativedyotanam dyotanau dyotanān
Instrumentaldyotanena dyotanābhyām dyotanaiḥ dyotanebhiḥ
Dativedyotanāya dyotanābhyām dyotanebhyaḥ
Ablativedyotanāt dyotanābhyām dyotanebhyaḥ
Genitivedyotanasya dyotanayoḥ dyotanānām
Locativedyotane dyotanayoḥ dyotaneṣu

Compound dyotana -

Adverb -dyotanam -dyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria