Declension table of dyotakatva

Deva

NeuterSingularDualPlural
Nominativedyotakatvam dyotakatve dyotakatvāni
Vocativedyotakatva dyotakatve dyotakatvāni
Accusativedyotakatvam dyotakatve dyotakatvāni
Instrumentaldyotakatvena dyotakatvābhyām dyotakatvaiḥ
Dativedyotakatvāya dyotakatvābhyām dyotakatvebhyaḥ
Ablativedyotakatvāt dyotakatvābhyām dyotakatvebhyaḥ
Genitivedyotakatvasya dyotakatvayoḥ dyotakatvānām
Locativedyotakatve dyotakatvayoḥ dyotakatveṣu

Compound dyotakatva -

Adverb -dyotakatvam -dyotakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria