Declension table of ?dyotā

Deva

FeminineSingularDualPlural
Nominativedyotā dyote dyotāḥ
Vocativedyote dyote dyotāḥ
Accusativedyotām dyote dyotāḥ
Instrumentaldyotayā dyotābhyām dyotābhiḥ
Dativedyotāyai dyotābhyām dyotābhyaḥ
Ablativedyotāyāḥ dyotābhyām dyotābhyaḥ
Genitivedyotāyāḥ dyotayoḥ dyotānām
Locativedyotāyām dyotayoḥ dyotāsu

Adverb -dyotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria