Declension table of ?dyobhūmī

Deva

FeminineSingularDualPlural
Nominativedyobhūmī dyobhūmyau dyobhūmyaḥ
Vocativedyobhūmi dyobhūmyau dyobhūmyaḥ
Accusativedyobhūmīm dyobhūmyau dyobhūmīḥ
Instrumentaldyobhūmyā dyobhūmībhyām dyobhūmībhiḥ
Dativedyobhūmyai dyobhūmībhyām dyobhūmībhyaḥ
Ablativedyobhūmyāḥ dyobhūmībhyām dyobhūmībhyaḥ
Genitivedyobhūmyāḥ dyobhūmyoḥ dyobhūmīnām
Locativedyobhūmyām dyobhūmyoḥ dyobhūmīṣu

Compound dyobhūmi - dyobhūmī -

Adverb -dyobhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria