Declension table of ?dyobhūmi

Deva

MasculineSingularDualPlural
Nominativedyobhūmiḥ dyobhūmī dyobhūmayaḥ
Vocativedyobhūme dyobhūmī dyobhūmayaḥ
Accusativedyobhūmim dyobhūmī dyobhūmīn
Instrumentaldyobhūminā dyobhūmibhyām dyobhūmibhiḥ
Dativedyobhūmaye dyobhūmibhyām dyobhūmibhyaḥ
Ablativedyobhūmeḥ dyobhūmibhyām dyobhūmibhyaḥ
Genitivedyobhūmeḥ dyobhūmyoḥ dyobhūmīnām
Locativedyobhūmau dyobhūmyoḥ dyobhūmiṣu

Compound dyobhūmi -

Adverb -dyobhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria