Declension table of ?dyauśaṃsita

Deva

MasculineSingularDualPlural
Nominativedyauśaṃsitaḥ dyauśaṃsitau dyauśaṃsitāḥ
Vocativedyauśaṃsita dyauśaṃsitau dyauśaṃsitāḥ
Accusativedyauśaṃsitam dyauśaṃsitau dyauśaṃsitān
Instrumentaldyauśaṃsitena dyauśaṃsitābhyām dyauśaṃsitaiḥ dyauśaṃsitebhiḥ
Dativedyauśaṃsitāya dyauśaṃsitābhyām dyauśaṃsitebhyaḥ
Ablativedyauśaṃsitāt dyauśaṃsitābhyām dyauśaṃsitebhyaḥ
Genitivedyauśaṃsitasya dyauśaṃsitayoḥ dyauśaṃsitānām
Locativedyauśaṃsite dyauśaṃsitayoḥ dyauśaṃsiteṣu

Compound dyauśaṃsita -

Adverb -dyauśaṃsitam -dyauśaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria