Declension table of ?dyautāna

Deva

NeuterSingularDualPlural
Nominativedyautānam dyautāne dyautānāni
Vocativedyautāna dyautāne dyautānāni
Accusativedyautānam dyautāne dyautānāni
Instrumentaldyautānena dyautānābhyām dyautānaiḥ
Dativedyautānāya dyautānābhyām dyautānebhyaḥ
Ablativedyautānāt dyautānābhyām dyautānebhyaḥ
Genitivedyautānasya dyautānayoḥ dyautānānām
Locativedyautāne dyautānayoḥ dyautāneṣu

Compound dyautāna -

Adverb -dyautānam -dyautānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria