Declension table of ?dyauta

Deva

NeuterSingularDualPlural
Nominativedyautam dyaute dyautāni
Vocativedyauta dyaute dyautāni
Accusativedyautam dyaute dyautāni
Instrumentaldyautena dyautābhyām dyautaiḥ
Dativedyautāya dyautābhyām dyautebhyaḥ
Ablativedyautāt dyautābhyām dyautebhyaḥ
Genitivedyautasya dyautayoḥ dyautānām
Locativedyaute dyautayoḥ dyauteṣu

Compound dyauta -

Adverb -dyautam -dyautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria