Declension table of ?dyāvāpṛthivīyā

Deva

FeminineSingularDualPlural
Nominativedyāvāpṛthivīyā dyāvāpṛthivīye dyāvāpṛthivīyāḥ
Vocativedyāvāpṛthivīye dyāvāpṛthivīye dyāvāpṛthivīyāḥ
Accusativedyāvāpṛthivīyām dyāvāpṛthivīye dyāvāpṛthivīyāḥ
Instrumentaldyāvāpṛthivīyayā dyāvāpṛthivīyābhyām dyāvāpṛthivīyābhiḥ
Dativedyāvāpṛthivīyāyai dyāvāpṛthivīyābhyām dyāvāpṛthivīyābhyaḥ
Ablativedyāvāpṛthivīyāyāḥ dyāvāpṛthivīyābhyām dyāvāpṛthivīyābhyaḥ
Genitivedyāvāpṛthivīyāyāḥ dyāvāpṛthivīyayoḥ dyāvāpṛthivīyānām
Locativedyāvāpṛthivīyāyām dyāvāpṛthivīyayoḥ dyāvāpṛthivīyāsu

Adverb -dyāvāpṛthivīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria