Declension table of ?dyāvāpṛthivīya

Deva

NeuterSingularDualPlural
Nominativedyāvāpṛthivīyam dyāvāpṛthivīye dyāvāpṛthivīyāni
Vocativedyāvāpṛthivīya dyāvāpṛthivīye dyāvāpṛthivīyāni
Accusativedyāvāpṛthivīyam dyāvāpṛthivīye dyāvāpṛthivīyāni
Instrumentaldyāvāpṛthivīyena dyāvāpṛthivīyābhyām dyāvāpṛthivīyaiḥ
Dativedyāvāpṛthivīyāya dyāvāpṛthivīyābhyām dyāvāpṛthivīyebhyaḥ
Ablativedyāvāpṛthivīyāt dyāvāpṛthivīyābhyām dyāvāpṛthivīyebhyaḥ
Genitivedyāvāpṛthivīyasya dyāvāpṛthivīyayoḥ dyāvāpṛthivīyānām
Locativedyāvāpṛthivīye dyāvāpṛthivīyayoḥ dyāvāpṛthivīyeṣu

Compound dyāvāpṛthivīya -

Adverb -dyāvāpṛthivīyam -dyāvāpṛthivīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria