Declension table of ?dyāvāpṛthivīvatā

Deva

FeminineSingularDualPlural
Nominativedyāvāpṛthivīvatā dyāvāpṛthivīvate dyāvāpṛthivīvatāḥ
Vocativedyāvāpṛthivīvate dyāvāpṛthivīvate dyāvāpṛthivīvatāḥ
Accusativedyāvāpṛthivīvatām dyāvāpṛthivīvate dyāvāpṛthivīvatāḥ
Instrumentaldyāvāpṛthivīvatayā dyāvāpṛthivīvatābhyām dyāvāpṛthivīvatābhiḥ
Dativedyāvāpṛthivīvatāyai dyāvāpṛthivīvatābhyām dyāvāpṛthivīvatābhyaḥ
Ablativedyāvāpṛthivīvatāyāḥ dyāvāpṛthivīvatābhyām dyāvāpṛthivīvatābhyaḥ
Genitivedyāvāpṛthivīvatāyāḥ dyāvāpṛthivīvatayoḥ dyāvāpṛthivīvatānām
Locativedyāvāpṛthivīvatāyām dyāvāpṛthivīvatayoḥ dyāvāpṛthivīvatāsu

Adverb -dyāvāpṛthivīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria