Declension table of ?dyāvāpṛthivīvat

Deva

NeuterSingularDualPlural
Nominativedyāvāpṛthivīvat dyāvāpṛthivīvantī dyāvāpṛthivīvatī dyāvāpṛthivīvanti
Vocativedyāvāpṛthivīvat dyāvāpṛthivīvantī dyāvāpṛthivīvatī dyāvāpṛthivīvanti
Accusativedyāvāpṛthivīvat dyāvāpṛthivīvantī dyāvāpṛthivīvatī dyāvāpṛthivīvanti
Instrumentaldyāvāpṛthivīvatā dyāvāpṛthivīvadbhyām dyāvāpṛthivīvadbhiḥ
Dativedyāvāpṛthivīvate dyāvāpṛthivīvadbhyām dyāvāpṛthivīvadbhyaḥ
Ablativedyāvāpṛthivīvataḥ dyāvāpṛthivīvadbhyām dyāvāpṛthivīvadbhyaḥ
Genitivedyāvāpṛthivīvataḥ dyāvāpṛthivīvatoḥ dyāvāpṛthivīvatām
Locativedyāvāpṛthivīvati dyāvāpṛthivīvatoḥ dyāvāpṛthivīvatsu

Adverb -dyāvāpṛthivīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria