Declension table of ?dvyukthā

Deva

FeminineSingularDualPlural
Nominativedvyukthā dvyukthe dvyukthāḥ
Vocativedvyukthe dvyukthe dvyukthāḥ
Accusativedvyukthām dvyukthe dvyukthāḥ
Instrumentaldvyukthayā dvyukthābhyām dvyukthābhiḥ
Dativedvyukthāyai dvyukthābhyām dvyukthābhyaḥ
Ablativedvyukthāyāḥ dvyukthābhyām dvyukthābhyaḥ
Genitivedvyukthāyāḥ dvyukthayoḥ dvyukthānām
Locativedvyukthāyām dvyukthayoḥ dvyukthāsu

Adverb -dvyuktham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria